B 540-11 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/11
Title: Pratyaṅgirāstotra
Dimensions: 14 x 6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1484
Remarks: A 981/35
Reel No. B 540/11
Inventory No. 55268
Title Pratyaṅgirāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 14.0 x 6.0 cm
Binding Hole
Folios 4
Lines per Folio 6
Foliation figures in both margins on the verso, in the left under the abbreviation pra.gi. and in the right under the word śrīḥ
Place of Deposit NAK
Accession No. 5/1484
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ asya śrīpratyaṃgirāstotramaṃtrasya aṃgirā ṛṣir anuṣṭup chaṃdaḥ pratyaṃgirā devatā manovāṃchitasidhyarthe pāṭhe viniyogaḥ | oṁ krāṃ aṃguṣṭhābhyāṃ namaḥ | oṁ krīṁ tarjanībhyāṃ svāhā | oṁ krūṃ madhyamābhyāṃ vaṣaṭ | oṁ kraiṁ anāmikābhyāṃ huṁ | (fol. 1v1–4)
End
tripurā tvaritā nityā trailokyavijayā jayā |
jitā parājitā devī jayaṃtī bhadrakālikā |
siddhalakṣmīr mahālakṣmīḥ kālarātri[r] namo stu te |
kālīkarālavakrāṃte kālike pāpahāriṇi |
vikarālamukhe devi jvālāmukhi namo stu te ||
yāṃ kalpayaṃti no rayaḥ rūrāṃ kṛtyāṃ vadhūm iva |
tāṃ brahmaṇā apanirṇudmaḥ pratyak karttāram ṛcchatu || (fol. 4v3–7)
Colophon
iti pratyaṃgirāstotram saṃpūrṇam || (fol. 4v7)
Microfilm Details
Reel No. B 540/11
Date of Filming 08-11-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks = A 981/35
Catalogued by AP
Date 26-01-2011