B 540-11 Pratyaṅgirāstotra

Manuscript culture infobox

Filmed in: B 540/11
Title: Pratyaṅgirāstotra
Dimensions: 14 x 6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1484
Remarks: A 981/35

Reel No. B 540/11

Inventory No. 55268

Title Pratyaṅgirāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 14.0 x 6.0 cm

Binding Hole

Folios 4

Lines per Folio 6

Foliation figures in both margins on the verso, in the left under the abbreviation pra.gi. and in the right under the word śrīḥ

Place of Deposit NAK

Accession No. 5/1484

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṁ asya śrīpratyaṃgirāstotramaṃtrasya aṃgirā ṛṣir anuṣṭup chaṃdaḥ pratyaṃgirā devatā manovāṃchitasidhyarthe pāṭhe viniyogaḥ | oṁ krāṃ aṃguṣṭhābhyāṃ namaḥ | oṁ krīṁ tarjanībhyāṃ svāhā | oṁ krūṃ madhyamābhyāṃ vaṣaṭ | oṁ kraiṁ anāmikābhyāṃ huṁ | (fol. 1v1–4)

End

tripurā tvaritā nityā trailokyavijayā jayā |
jitā parājitā devī jayaṃtī bhadrakālikā |

siddhalakṣmīr mahālakṣmīḥ kālarātri[r] namo stu te |
kālīkarālavakrāṃte kālike pāpahāriṇi |

vikarālamukhe devi jvālāmukhi namo stu te ||
yāṃ kalpayaṃti no rayaḥ rūrāṃ kṛtyāṃ vadhūm iva |

tāṃ brahmaṇā apanirṇudmaḥ pratyak karttāram ṛcchatu || (fol. 4v3–7)

Colophon

iti pratyaṃgirāstotram saṃpūrṇam || (fol. 4v7)

Microfilm Details

Reel No. B 540/11

Date of Filming 08-11-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks = A 981/35

Catalogued by AP

Date 26-01-2011